A 420-13 Mṛtyuvarṣajñāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/13
Title: Mṛtyuvarṣajñāna
Dimensions: 23.2 x 11.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1160
Remarks:


Reel No. A 420-13 Inventory No. 44411

Title Mṛtyuvarṣajñāna

Author Gauḍa Bhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.0 x 11.5 cm

Folios 6

Lines per Folio 8–14

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

Excerpts

Beginning

śrīgaṇeśarāmakṛṣṇebhyo namaḥ || ❁  ||

atha mṛtyuvarṣajñānaṃ ||

gaṇitvā (!) nirṇayaṃ varṣam iti vayo (2) rāśiśvarān (!) ekīkṛtya gaṇanāṃ kṛtvā mṛtyuvarṣa (!) jñeyaṃ. gaṇanāyāṃ kṛtāyāṃ saptaśūnyāni ya⟪ta⟫(3)smin varṣe bhavaṃti tasmin varṣe mṛtyur vācyaḥ sa ca svare yadi kujasaurīrāhūṇāṃ (!) pāpānāṃ saṃbaṃ(4)dho bhavati tadaiva mṛtyur bhavati nānyatheti tatvaṃ gaṇanaprakāraś ca vakṣyate. (fol. 1r1–4)

End

rā. maṃ. saṃtāpaḥ 2 | 57 śu. bu. sukham 11 | 2 

(6) rā. bu. duḥkham 6 | 18 śu. śa. dhanasukhaṃ 6 | 28

(7) rā. śa. rogamṛtyuḥ 3 | 49 śu. gu. bhāryānāśaḥ kalaho baṃdhanaṃ ca. 17|49

(8) rā. bṛ. mṛtyusamaṃ 7 | 7 śu. rā. bandhanam 7 | 47 (fol. 6r5–8)

Colophon

iti ravyādīnām antardaśāḥ ||     || iti gauḍabhaṭṭācāryaviracitāyāṃ ca svarāṭīkā || śubham || (fol. 6r9)

Microfilm Details

Reel No. A 420/13

Date of Filming 08-08-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-06-2006

Bibliography